संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / धर्षिणी

धर्षिणी

पुंश्चली

unchaste woman

शब्‍दभेदः : स्‍त्री.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


इन्‍हें भी देखें : वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफलम्; हिण्डिरः, वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफला;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down