पुष्पकः
विडाल‚ बिल्ली
cat
संस्कृत — हिन्दी
पुष्पकः — एकं वनम् ।; "पुष्पकस्य उल्लेखः हरिवंशे वर्तते" (noun)
पुष्पकः — एकः पर्वतः ।; "पुष्पकस्य उल्लेखः मार्कण्डेयपुराणे वर्तते" (noun)
इन्हें भी देखें :
श्वेतपुष्पकः, शतकुन्दः, शतकुम्भः, शतकुन्तः, शकुन्दः;
शुकफलः, विक्षीरः, राजार्कः, सूर्यलता, रविप्रियः, प्रतापः, ह्रस्वाग्निः, सूर्यपत्रः, आस्फोतकः, शीतपुष्पकः, रश्मिपतिःदिवाकरः, सूरः, आदित्यपत्रः, बहुकः, शिवपुष्पकः, विकीरणः, सूर्याह्वः, सदाप्रसूनः, रविपत्त्रः, भास्करः, कर्णः,वृषाः;
अमरपुष्पः, अमरपुष्पकः, इक्षुगन्धा, इक्षुरः;
बकुलः, सिन्धुपुष्पः, शारदिका, गूढपुष्पकः, चिरपुष्पः, धूकः, भ्रमरानन्दः, मधुपुष्पः, मघगन्धः, मद्यलालसः, मद्यामोदः, मकुलः, मकुरः, विशारदः, शक्रद्रुमः, शिवकेसरः, सर्वकेसरः, सिंहकेसरः, स्थिरपुष्पः, स्त्रीमुखमधुदोहदः, स्त्रीमुखमधुदोहलः, स्त्रीमुखपः, शीतगन्धा, धन्वः, सीधुगन्धः, करकः, केसरः, चिरपुष्पः, धन्वी, मुकुरः, दन्तधावनः, स्त्रीमुखमधुः;
शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः;
मणिपुष्पकः;
लोध्रः, गालवः, शाबरः, तिरीटः, तिल्वः, मार्जनः, लोधवृक्षः, भिल्लतरुः, तिल्वकः, काण्डकीलकः, लोध्रकवृक्षः, शम्बरः, हस्तिरोध्रकः, तिलकः, काण्डनीलकः, हेमपुष्पकः, भिल्ली, शावरकः;
करवीरः, प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, प्रतीहासः, अश्वघ्नः, हयारिः, अश्वमारकः, शीतकुम्भः, तुरङ्गारिः, अश्वहा, वीरः, हयमारः, हयघ्नः, शतकुन्दः, अश्वरोधकः, वीरकः, कुन्दः, शकुन्दः, श्वेतपुष्पकः, अश्वान्तकः, नखराह्वः, अश्वनाशनः, स्थलकुमुदः, दिव्यपुष्पः, हरिप्रियः, गौरीपुष्पः, सिद्धपुष्पः;