संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / क्षणन

क्षणन

kṣaṇana

{kṣaṇana} n. hurting, injuring Suśr. iv, 7, 31 and 34, 17##killing, slaughter W

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : क्षणनष्टदृष्ट; क्षणनिश्वास; परीक्षणनलिका; वधः, हत्या, हननम्, घातः, मारणम्, नाशः, निषूदनम्, हिंसा, हिंसनम्, आलम्भः, विशसनम्, व्यापादनम्, प्रमापणम्, निबर्हणम्, निकारणम्, विशारणम्, प्रवासनम्, परासनम्, संज्ञपनम्, निर्ग्रन्थनम्, निस्तर्हणम्, क्षणनम्, परिवर्जनम्, निर्वापणम्, प्रमथनम्, क्रथनम्, उज्जासनम्, पिञ्जः, विशरः, उन्माथः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down