संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / प्रभङ्ग

प्रभङ्ग

भञ्जन‚ तोड़ना‚ विनाश‚ निपट पराजय

breaking, destruction, utter defeat

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


प्रभङ्ग

prabhaṅga

{pra-ḍbhaṅgá} m. a breaker, crusher RV##breaking, crushing, destruction R

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अभिप्रभङ्गिन्; प्रभङ्गिन्; विच्छेदः, सम्भेदः, खण्डः, विभङ्गः, भङ्गः, खडः, प्रभङ्गः, निर्दलनम्, विचटनम्, आमोटनम्, दलनम्, भिद्यम्, सम्भेदनम्, अवदरणम्, दरणम्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down