संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / पुञ्जि

पुञ्जि

पुंजी

bunch or a small bundle of grass or corn stalks

उदाहरणम् : दर्भपुञ्जिः‚ शालिपुञ्जिः

शब्‍दभेदः : स्‍त्री.
वर्गः :

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


पुञ्जि

puñji

{puñji} f. = {puñja} L

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पुञ्जित; अवपुञ्जित; पुञ्जिष्ठ; धीवरः, धीवा, शाकुनिकः, शाकुनी, कैवर्तः, कैवर्तकः, केवर्तः, जालिकः, आनायी, अब्धिजीवी, कुपिनी, छोटी, जलचराजीवः, तिमिघाती, दाशः, दासः, दाशेरः, दासेरः, दाशेरकः, दासेरकः, पुञ्जिष्ठः, मत्स्यघाती, मत्स्यजीवा, मत्स्यजीवी, मत्स्यबन्धः, मत्स्यहा, मत्स्योपजीवी, मात्सिकः, मात्स्यिकः, मीनघाती, मीनारिः, मैनालः, वार्युपजीवी, शाकुलिकः, शाफरिकः, सलिलोपजीवी; अञ्जना, अञ्जनी;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down