संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / पेचक

पेचक

उल्लू‚ हाथी का पुच्छमूल

owl, root of an elephant's tail

विवरणम् : पिज् व्यक्ते शब्दे

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


पेचक

pecaka

{pecaka} m. (√1. {pac}?) an owl (cf. {kṛṣṇa-p})##the tip or the √of an elephant's tail Var##a couch, bed (= {paryaṅka}) L##a louse L##a cloud L##({ikā}), f. a kind of owl Hariv. (vḷ. {picaka} and {pecuka})

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पेचकिन्; पेचकिन्; गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः; मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः;

These Also : screw; spiral;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


अङ्गुलीयक trending_up
एकपद trending_up
संख्‍यानम् trending_up
परिष्वज्य trending_up
अवासनशायिन् trending_up
अतिमुखर trending_up
अधासनशायिन् trending_up
अतिमुखर trending_up
ओषम् trending_up
उपचरः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down