संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / उपासङ्गः

उपासङ्गः

विषयासक्ति‚ अभिनिवेश‚ तूणीर

attachment, quiver

विवरणम् : सञ्ज् धातु

शब्‍दभेदः : पुं.
वर्गः :

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


उपासङ्ग

upāsaṅga

{upâ-saṅga} m. (√{sañj}), a quiver MBh

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : तूणः, तूणा, तूणी, तूणीरः, शरधिः, इषुधिः, शराश्रयः, बाणाश्रयः, निषङ्गः, अपासङ्गः, उपासङ्गः, तुलसारिणी, खोलिः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


प्रपत्ति trending_up
ज्योतिःपितामह trending_up
पूपलिका trending_up
अधिगुप्त trending_up
उपनयनम् trending_up
अतिदु:सह trending_up
औपासन trending_up
अकर्तव्‍य: trending_up
अकालज: trending_up
पृक्त trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down