संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / उपनिवेशः

उपनिवेशः

स्वदेशात् अन्यत्र स्थितानां जनानां समूहः ये स्वदेशेन सह सम्पर्कं निर्वहन्ति।; "उपनिवेशस्य समीपे स्वदेशस्य राष्ट्रियता भवति।"

शब्‍दभेदः : noun

उपनिवेश

अन्यद् स्थानाद् आगतानां जनानां वासस्थानम्।; "प्रारम्भे आङ्ग्लैः भारतदेशे नैकेषु स्थानेषु स्वस्य उपनिवेशः स्थापितः।"

शब्‍दभेदः : noun

उपनिवेशः

कीटादीनां कस्मिन्नपि स्थाने एकत्रितरीत्या निवसनम्।; "वर्षाकाले सङ्ग्रहिते जले मषकादीनां जातः उपनिवेशः व्याधेः कारणं भवति। "

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


उपनिवेश

upaniveśa

{upa-niveśa} m. a suburb Hariv. 8962

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : उपनिवेशिन्; उपनगरम्, उपनिवेशः, उपपुरम्, अभिष्यन्दिरमणम्, अभिष्यन्दि, शाखानगरकम्, शाखानगरम्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


trending_up
trending_up
trending_up
trending_up
trending_up
कश्चित् (पु。) trending_up
काचित् (स्त्री。) trending_up
किंचित् (नपु。) trending_up
अड्रि.घ्रशाखा trending_up
भवतां बहुशः धन्यवादाः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down