संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / शेपः

शेपः

१- लिंग, पुरुष की जननेन्द्रिय । २- अंडकोष । ३- पूँछ

1- gender, male genitalia 2- the testicles. 3- tail

पर्यायः : शेपस् (नपु.), शेफः (पु.), शेफम् (नपु.), शेफस् (नपु.)
विवरणम् : शेपः [शी + पन्, शी + असुन्, पुट्], शेफः [शी + फन्, शी + असुन्, फुक्]

शब्‍दभेदः : संज्ञा

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


शेप

śepa

{śépa} m. (said to be fr. √1. {śī}, and connected with {śiva} and √{śvi}) the male organ, penis##a tail (cf. {paru-cchepa}, {śu-naḥ-śepa}) [Cf. Lat. {cippus}.]

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : एकशेप; मयूरशेप्य; शीतसहम्, सिन्धुवारकम्, निर्गुण्डि, कपिकम्, स्थिरसाधनकम्, सिन्धुकम्, नीलसिन्धुकम्, इन्द्रसुरसम्, सिन्धुवारिकम्, श्वेतपुष्पम्, निर्गुण्टि, चन्द्रसुरसम्, सुरसम्, सिन्धुरावम्, नीलाशि, सिन्धुवारितम्, श्वेतरावकम्, निसिन्धुम्, सिन्धुवारम्, शेपालम्, निर्गुण्डिम्, सिन्दुवारम्, निसिन्धुकम्, नीलकम्, अर्थसिद्धकम्, इन्द्राणिकम्, इन्द्राणि, श्वेतसुरसम्; शीतसहा, सिन्धुवारकः, निर्गुण्डी, कपिका, स्थिरसाधनकः, सिन्धुकः, नीलसिन्धुकः, इन्द्रसुरसः, सिन्धुवारिका, श्वेतपुष्पः, निर्गुण्टी, चन्द्रसुरसः, सुरसः, सिन्धुरावः, नीलाशी, सिन्धुवारितः, श्वेतरावकः, निसिन्धुः, सिन्धुवारः, शेपालः, निर्गुण्डिः, सिन्दुवारः, निसिन्धुकः, नीलकः, अर्थसिद्धकः, इन्द्राणिका, इन्द्राणी, श्वेतसुरसा;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


अलाबु trending_up
लेखा trending_up
वृत्तान्तः trending_up
अतिमानिन् trending_up
अतिमानिन् trending_up
वामः trending_up
संख्‍यानम् trending_up
त्वं करोषि trending_up
प्रख्य trending_up
षट् सन्तः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down