शब्द : अदस् हिन्दी : वह अंग्रेजी : he, she, it विलोम : अयम्, इयम्, इदम् पर्याय : असौ, अदः शब्दप्रकार : सर्वनाम उदाहरण : असौ, अमू अमी (पु.) । असौ अमू अमूः (स्त्री.) । अदः अमू अमूनि (नपु.) ।
औषधालयः ऐरावतः ऊर्णम् उद्द्यानम् ईश्वरः अश्वः स्वैरम् स्वैरिणी स्वैरी सँस्स्कर्ता सन्नच्युतः सुगण्णीशः प्रत्यङ्ङात्मा सन्त्सः सञ्च्शम्भुः सञ्च्छम्भुः षट्त्सन्तः सुगण्ठ् षष्ठः प्राङ्ख् षष्ठः किन्ह्नुते किल्ँ ह्लादयति किव्ँ ह्वलयति किय्ँ ह्यः सम्राट् त्वं करोषि मन्यते आक्रंस्यते यशांसि हरिं वन्दे तच्छ्लोकेन तच्शिवः तच्छिवः वाग्हरिः वाग्घरिः उत्तम्भनम् उत्थानम् विद्वाँल्लिखति तल्लयः तन्मात्रम् एतन्मुरारिः वागीशः सन्षष्ठः षण्णगर्यः षण्णवतिः षण्णाम् सर्पिष्टमम् ईट्टे षट् ते षट् सन्तः चक्रिण्ढौकसे तट्टीका पेष्टा रामष्टीकते रामष्षष्ठः प्रश्नः शार्ङिञ्जय रामश्चिनोति ब्रह्मर्षिः वाप्यश्वः चक्र्यत्र चक्रि अत्र किम्वुक्तम् किमु उक्तम् विष्णो इति विष्ण इति विष्णविति ओष्णम् उ उमेशः इ इन्द्रः अमुकेऽत्र रामकृष्णावमू आसाते अमी ईशाः काष्ठतक्ष सूचिक गङ्गे अमू विष्णू इमौ हरी एतौ गवाग्रम् गोऽग्रम् गोअग्रम् चित्रग्वग्रम् विष्णोऽव होतॄकारः श्रीशः दैत्यारिः शिवेहि शिव एहि शिवायों नमः मार्तण्डः मनीषा कर्कन्धुः शकन्धुः उपोषति प्रहेलिका वणिक जलनालिकाशिल्पी पिशितम् नक्तम् भरसह विततम्
Fruits (फलानि)
Flowers (पुष्पाणि)
Birds (पक्षिण:)
Animals (पशव:)